Original

आत्मनीनम् उपतिष्ठते गुणाः सम्भवन्ति विरमन्ति चापदः ।इत्य् अनेकफलभाजि मा स्म भूद् अर्थिता कथम् इवार्यसंगमे ॥

Segmented

आत्मनीनम् उपतिष्ठते गुणाः सम्भवन्ति विरमन्ति च आपद् इत्य् अनेक-फल-भाजि मा स्म भूद् अर्थि-ता कथम् इव आर्य-संगमे

Analysis

Word Lemma Parse
आत्मनीनम् आत्मनीन pos=a,g=m,c=2,n=s
उपतिष्ठते उपस्था pos=v,p=3,n=s,l=lat
गुणाः गुण pos=n,g=m,c=1,n=p
सम्भवन्ति सम्भू pos=v,p=3,n=p,l=lat
विरमन्ति विरम् pos=v,p=3,n=p,l=lat
pos=i
आपद् आपद् pos=n,g=f,c=1,n=p
इत्य् इति pos=i
अनेक अनेक pos=a,comp=y
फल फल pos=n,comp=y
भाजि भाज् pos=a,g=m,c=7,n=s
मा मा pos=i
स्म स्म pos=i
भूद् भू pos=v,p=3,n=s,l=lun_unaug
अर्थि अर्थिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
कथम् कथम् pos=i
इव इव pos=i
आर्य आर्य pos=a,comp=y
संगमे संगम pos=n,g=m,c=7,n=s