Original

तत् तितिक्षितम् इदं मया मुनेर् इत्य् अवोचत वचश् चमूपतिः ।बाणम् अत्रभवते निजं दिशन्न् आप्नुहि त्वम् अपि सर्वसम्पदः ॥

Segmented

तत् तितिक्षितम् इदम् मया मुनेः इत्य् अवोचत वचः चमूपतिः बाणम् अत्रभवते निजम् दिशन्न् आप्नुहि त्वम् अपि सर्व-संपदः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
तितिक्षितम् तितिक्ष् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
इत्य् इति pos=i
अवोचत वच् pos=v,p=3,n=s,l=lun
वचः वचस् pos=n,g=n,c=2,n=s
चमूपतिः चमूपति pos=n,g=m,c=1,n=s
बाणम् बाण pos=n,g=m,c=2,n=s
अत्रभवते अत्रभवत् pos=a,g=m,c=4,n=s
निजम् निज pos=a,g=m,c=2,n=s
दिशन्न् दिश् pos=va,g=m,c=1,n=s,f=part
आप्नुहि आप् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
सर्व सर्व pos=n,comp=y
संपदः सम्पद् pos=n,g=f,c=2,n=p