Original

अस्त्रवेदविद् अयं महीपतिः पर्वतीय इति मावजीगणः ।गोपितुं भुवम् इमां मरुत्वता शैलवासम् अनुनीय लम्भितः ॥

Segmented

अस्त्र-वेद-विद् अयम् महीपतिः पर्वतीय इति गोपितुम् भुवम् इमाम् मरुत्वता शैल-वासम् अनुनीय लम्भितः

Analysis

Word Lemma Parse
अस्त्र अस्त्र pos=n,comp=y
वेद वेद pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
पर्वतीय पर्वतीय pos=a,g=m,c=1,n=s
इति इति pos=i
गोपितुम् गुप् pos=vi
भुवम् भू pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
मरुत्वता मरुत्वन्त् pos=n,g=m,c=3,n=s
शैल शैल pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
अनुनीय अनुनी pos=vi
लम्भितः लम्भय् pos=va,g=m,c=1,n=s,f=part