Original

सज्जनो ऽसि विजहीहि चापलं सर्वदा क इव वा सहिष्यते ।वारिधीन् इव युगान्तवायवः क्षोभयन्त्य् अनिभृता गुरून् अपि ॥

Segmented

सत्-जनः ऽसि विजहीहि चापलम् सर्वदा क इव वा सहिष्यते वारिधीन् इव युग-अन्त-वायवः क्षोभयन्त्य् अनिभृता गुरून् अपि

Analysis

Word Lemma Parse
सत् सत् pos=a,comp=y
जनः जन pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
विजहीहि विहा pos=v,p=2,n=s,l=lot
चापलम् चापल pos=n,g=n,c=2,n=s
सर्वदा सर्वदा pos=i
pos=n,g=m,c=1,n=s
इव इव pos=i
वा वा pos=i
सहिष्यते सह् pos=v,p=3,n=s,l=lrt
वारिधीन् वारिधि pos=n,g=m,c=2,n=p
इव इव pos=i
युग युग pos=n,comp=y
अन्त अन्त pos=n,comp=y
वायवः वायु pos=n,g=m,c=1,n=p
क्षोभयन्त्य् क्षोभय् pos=v,p=3,n=p,l=lat
अनिभृता अनिभृत pos=a,g=m,c=1,n=p
गुरून् गुरु pos=a,g=m,c=2,n=p
अपि अपि pos=i