Original

यष्टुम् इच्छसि पितॄन् न साम्प्रतं संवृतो ऽर्चिचयिषुर् दिवौकसः ।दातुम् एव पदवीम् अपि क्षमः किं मृगे ऽङ्ग विशिखं न्यवीविशः ॥

Segmented

यष्टुम् इच्छसि पितॄन् न साम्प्रतम् संवृतो ऽर्चिचयिषुः दिवौकसः दातुम् एव पदवीम् अपि क्षमः किम् मृगे ऽङ्ग विशिखम् न्यवीविशः

Analysis

Word Lemma Parse
यष्टुम् यज् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
पितॄन् पितृ pos=n,g=m,c=2,n=p
pos=i
साम्प्रतम् सांप्रतम् pos=i
संवृतो संवृ pos=va,g=m,c=1,n=s,f=part
ऽर्चिचयिषुः अर्चिचयिषु pos=a,g=m,c=1,n=s
दिवौकसः दिवौकस् pos=n,g=m,c=2,n=p
दातुम् दा pos=vi
एव एव pos=i
पदवीम् पदवी pos=n,g=f,c=2,n=s
अपि अपि pos=i
क्षमः क्षम pos=a,g=m,c=1,n=s
किम् किम् pos=i
मृगे मृग pos=n,g=m,c=7,n=s
ऽङ्ग अङ्ग pos=i
विशिखम् विशिख pos=n,g=m,c=2,n=s
न्यवीविशः निविश् pos=v,p=2,n=s,l=lun