Original

जन्मवेषतपसां विरोधिनीं मा कृथाः पुनर् अमूम् अपक्रियाम् ।आपद् एत्य् उभयलोकदूषणी वर्तमानम् अपथे हि दुर्मतिम् ॥

Segmented

जन्म-वेष-तपसाम् विरोधिनीम् मा कृथाः पुनः अमूम् अपक्रियाम् आपद् एत्य् उभय-लोक-दूषणा वर्तमानम् अपथे हि दुर्मतिम्

Analysis

Word Lemma Parse
जन्म जन्मन् pos=n,comp=y
वेष वेष pos=n,comp=y
तपसाम् तपस् pos=n,g=n,c=6,n=p
विरोधिनीम् विरोधिन् pos=a,g=f,c=2,n=s
मा मा pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug
पुनः पुनर् pos=i
अमूम् अदस् pos=n,g=f,c=2,n=s
अपक्रियाम् अपक्रिया pos=n,g=f,c=2,n=s
आपद् आपद् pos=n,g=f,c=1,n=s
एत्य् pos=v,p=3,n=s,l=lat
उभय उभय pos=a,comp=y
लोक लोक pos=n,comp=y
दूषणा दूषण pos=a,g=f,c=1,n=s
वर्तमानम् वृत् pos=va,g=m,c=2,n=s,f=part
अपथे अपथ pos=n,g=n,c=7,n=s
हि हि pos=i
दुर्मतिम् दुर्मति pos=a,g=m,c=2,n=s