Original

अभ्यघानि मुनिचापलात् त्वया यन् मृगः क्षितिपतेः परिग्रहः ।अक्षमिष्ट तद् अयं प्रमाद्यतां संवृणोति खलु दोषम् अज्ञता ॥

Segmented

अभ्यघानि मुनि-चापलात् त्वया यन् मृगः क्षितिपतेः परिग्रहः अक्षमिष्ट तद् अयम् प्रमाद्यताम् संवृणोति खलु दोषम् अज्ञ-ता

Analysis

Word Lemma Parse
अभ्यघानि अभिहन् pos=v,p=3,n=s,l=lun
मुनि मुनि pos=n,comp=y
चापलात् चापल pos=n,g=n,c=5,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
यन् यत् pos=i
मृगः मृग pos=n,g=m,c=1,n=s
क्षितिपतेः क्षितिपति pos=n,g=m,c=6,n=s
परिग्रहः परिग्रह pos=n,g=m,c=1,n=s
अक्षमिष्ट क्षम् pos=v,p=3,n=s,l=lun
तद् तद् pos=n,g=n,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
प्रमाद्यताम् प्रमद् pos=va,g=m,c=6,n=p,f=part
संवृणोति संवृ pos=v,p=3,n=s,l=lat
खलु खलु pos=i
दोषम् दोष pos=n,g=m,c=2,n=s
अज्ञ अज्ञ pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s