Original

अस्त्रवेदम् अधिगम्य तत्त्वतः कस्य चेह भुजवीर्यशालिनः ।जामदग्न्यम् अपहाय गीयते तापसेषु चरितार्थम् आयुधम् ॥

Segmented

अस्त्र-वेदम् अधिगम्य तत्त्वतः कस्य च इह भुज-वीर्य-शालिनः जामदग्न्यम् अपहाय गीयते तापसेषु चरितार्थम् आयुधम्

Analysis

Word Lemma Parse
अस्त्र अस्त्र pos=n,comp=y
वेदम् वेद pos=n,g=m,c=2,n=s
अधिगम्य अधिगम् pos=vi
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
कस्य pos=n,g=m,c=6,n=s
pos=i
इह इह pos=i
भुज भुज pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
शालिनः शालिन् pos=a,g=m,c=6,n=s
जामदग्न्यम् जामदग्न्य pos=n,g=m,c=2,n=s
अपहाय अपहा pos=vi
गीयते गा pos=v,p=3,n=s,l=lat
तापसेषु तापस pos=n,g=m,c=7,n=p
चरितार्थम् चरितार्थ pos=a,g=n,c=1,n=s
आयुधम् आयुध pos=n,g=n,c=1,n=s