Original

शक्तिर् अर्थपतिषु स्वयंग्रहं प्रेम कारयति वा निरत्ययम् ।कारणद्वयम् इदं निरस्यतः प्रार्थनाधिकबले विपत्फला ॥

Segmented

शक्तिः अर्थपतिषु स्वयंग्रहम् प्रेम कारयति वा निरत्ययम् कारण-द्वयम् इदम् निरस्यतः प्रार्थना-अधिक-बले विपद्-फला

Analysis

Word Lemma Parse
शक्तिः शक्ति pos=n,g=f,c=1,n=s
अर्थपतिषु अर्थपति pos=n,g=m,c=7,n=p
स्वयंग्रहम् स्वयंग्रह pos=n,g=m,c=2,n=s
प्रेम प्रेमन् pos=n,g=n,c=2,n=s
कारयति कारय् pos=v,p=3,n=s,l=lat
वा वा pos=i
निरत्ययम् निरत्यय pos=a,g=n,c=2,n=s
कारण कारण pos=n,comp=y
द्वयम् द्वय pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
निरस्यतः निरस् pos=va,g=m,c=6,n=s,f=part
प्रार्थना प्रार्थना pos=n,comp=y
अधिक अधिक pos=a,comp=y
बले बल pos=n,g=n,c=7,n=s
विपद् विपद् pos=n,comp=y
फला फल pos=n,g=f,c=1,n=s