Original

तेन सूरिर् उपकारिताधनः कर्तुम् इच्छति न याचितं वृथा ।सीदताम् अनुभवन्न् इवार्थिनां वेद यत् प्रणयभङ्गवेदनाम् ॥

Segmented

तेन सूरिः उपकारि-ता-धनः कर्तुम् इच्छति न याचितम् वृथा सीदताम् अनुभवन्न् इव अर्थिन् वेद यत् प्रणय-भङ्ग-वेदनाम्

Analysis

Word Lemma Parse
तेन तेन pos=i
सूरिः सूरि pos=n,g=m,c=1,n=s
उपकारि उपकारिन् pos=a,comp=y
ता ता pos=n,comp=y
धनः धन pos=n,g=m,c=1,n=s
कर्तुम् कृ pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
pos=i
याचितम् याच् pos=va,g=n,c=2,n=s,f=part
वृथा वृथा pos=i
सीदताम् सद् pos=va,g=m,c=6,n=p,f=part
अनुभवन्न् अनुभू pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अर्थिन् अर्थिन् pos=a,g=m,c=6,n=p
वेद विद् pos=v,p=3,n=s,l=lit
यत् यत् pos=i
प्रणय प्रणय pos=n,comp=y
भङ्ग भङ्ग pos=n,comp=y
वेदनाम् वेदना pos=n,g=f,c=2,n=s