Original

न मृगः खलु को ऽप्य् अयं जिघांसुः स्खलति ह्य् अत्र तथा भृशं मनो मे ।विमलं कलुषीभवच् च चेतः कथयत्य् एव हितैषिणं रिपुं वा ॥

Segmented

न मृगः खलु को ऽप्य् अयम् जिघांसुः स्खलति ह्य् अत्र तथा भृशम् मनो मे विमलम् कलुषीभवच् च चेतः कथयत्य् एव हित-एषिनम् रिपुम् वा

Analysis

Word Lemma Parse
pos=i
मृगः मृग pos=n,g=m,c=1,n=s
खलु खलु pos=i
को pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
स्खलति स्खल् pos=v,p=3,n=s,l=lat
ह्य् हि pos=i
अत्र अत्र pos=i
तथा तथा pos=i
भृशम् भृशम् pos=i
मनो मनस् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
विमलम् विमल pos=a,g=n,c=1,n=s
कलुषीभवच् कलुषीभू pos=va,g=n,c=1,n=s,f=part
pos=i
चेतः चेतस् pos=n,g=n,c=1,n=s
कथयत्य् कथय् pos=v,p=3,n=s,l=lat
एव एव pos=i
हित हित pos=n,comp=y
एषिनम् एषिन् pos=a,g=m,c=2,n=s
रिपुम् रिपु pos=n,g=m,c=2,n=s
वा वा pos=i