Original

मार्गणैर् अथ तव प्रयोजनं नाथसे किमु पतिं न भूभृतः ।त्वद्विधं सुहृदम् एत्य स अर्थिनं किं न यच्छति विजित्य मेदिनीम् ॥

Segmented

मार्गणैः अथ तव प्रयोजनम् नाथसे किमु पतिम् न त्वद्विधम् सुहृदम् एत्य स अर्थिनम् किम् न यच्छति विजित्य मेदिनीम्

Analysis

Word Lemma Parse
मार्गणैः मार्गण pos=n,g=m,c=3,n=p
अथ अथ pos=i
तव त्वद् pos=n,g=,c=6,n=s
प्रयोजनम् प्रयोजन pos=n,g=n,c=2,n=s
नाथसे किमु pos=i
किमु पति pos=n,g=m,c=2,n=s
पतिम् pos=i
भूभृत् pos=n,g=m,c=6,n=s
त्वद्विधम् त्वद्विध pos=a,g=m,c=2,n=s
सुहृदम् सुहृद् pos=n,g=m,c=2,n=s
एत्य pos=vi
pos=i
अर्थिनम् अर्थिन् pos=a,g=m,c=2,n=s
किम् किम् pos=i
pos=i
यच्छति यम् pos=v,p=3,n=s,l=lat
विजित्य विजि pos=vi
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s