Original

नाभियोक्तुम् अनृतं त्वम् इष्यते कस् तपस्विविशिखेषु चादरः ।सन्ति भूभृति शरा हि नः परे ये पराक्रमवसूनि वज्रिणः ॥

Segmented

न अभियोक्तुम् अनृतम् त्वम् इष्यते कः तपस्वि-विशिखेषु च आदरः सन्ति भूभृति शरा हि नः परे ये पराक्रम-वसूनि वज्रिणः

Analysis

Word Lemma Parse
pos=i
अभियोक्तुम् अभियुज् pos=vi
अनृतम् अनृत pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat
कः pos=n,g=m,c=1,n=s
तपस्वि तपस्विन् pos=n,comp=y
विशिखेषु विशिख pos=n,g=m,c=7,n=p
pos=i
आदरः आदर pos=n,g=m,c=1,n=s
सन्ति अस् pos=v,p=3,n=p,l=lat
भूभृति भूभृत् pos=n,g=m,c=7,n=s
शरा शर pos=n,g=m,c=1,n=p
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
परे पर pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
पराक्रम पराक्रम pos=n,comp=y
वसूनि वसु pos=n,g=n,c=1,n=p
वज्रिणः वज्रिन् pos=n,g=m,c=6,n=s