Original

तत् तदीयविशिखातिसर्जनाद् अस्तु वां गुरु यदृच्छयागतम् ।राघवप्लवगराजयोर् इव प्रेम युक्तम् इतरेतराश्रयम् ॥

Segmented

तत् तदीय-विशिख-अतिसर्जनात् अस्तु वाम् गुरु यदृच्छया आगतम् राघव-प्लवग-राजयोः इव प्रेम युक्तम् इतरेतर-आश्रयम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
तदीय तदीय pos=a,comp=y
विशिख विशिख pos=n,comp=y
अतिसर्जनात् अतिसर्जन pos=n,g=n,c=5,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
वाम् त्वद् pos=n,g=,c=6,n=d
गुरु गुरु pos=a,g=n,c=1,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part
राघव राघव pos=n,comp=y
प्लवग प्लवग pos=n,comp=y
राजयोः राज pos=n,g=m,c=6,n=d
इव इव pos=i
प्रेम प्रेमन् pos=n,g=n,c=1,n=s
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
इतरेतर इतरेतर pos=n,comp=y
आश्रयम् आश्रय pos=n,g=n,c=1,n=s