Original

सावलेपम् उपलिप्सते परैर् अभ्युपैति विकृतिं रजस्य् अपि ।अर्थितस् तु न महान् समीहते जीवितं किमु धनं धनायितुम् ॥

Segmented

स अवलेपम् उपलिप्सते परैः अभ्युपैति विकृतिम् रजस्य् अपि अर्थितस् तु न महान् समीहते जीवितम् किमु धनम् धनायितुम्

Analysis

Word Lemma Parse
pos=i
अवलेपम् अवलेप pos=n,g=n,c=2,n=s
उपलिप्सते उपलिप्स् pos=v,p=3,n=s,l=lat
परैः पर pos=n,g=m,c=3,n=p
अभ्युपैति अभ्युपे pos=v,p=3,n=s,l=lat
विकृतिम् विकृति pos=n,g=f,c=2,n=s
रजस्य् रजस् pos=n,g=n,c=7,n=s
अपि अपि pos=i
अर्थितस् अर्थय् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
pos=i
महान् महत् pos=a,g=m,c=1,n=s
समीहते समीह् pos=v,p=3,n=s,l=lat
जीवितम् जीवित pos=n,g=n,c=2,n=s
किमु किमु pos=i
धनम् धन pos=n,g=n,c=2,n=s
धनायितुम् धनाय् pos=vi