Original

जेतुम् एव भवता तपस्यते नायुधानि दधते मुमुक्षवः ।प्राप्स्यते च सकलं महीभृता संगतेन तपसः फलं त्वया ॥

Segmented

जेतुम् एव भवता तपस्यते न आयुधानि दधते मुमुक्षवः प्राप्स्यते च सकलम् महीभृता संगतेन तपसः फलम् त्वया

Analysis

Word Lemma Parse
जेतुम् जि pos=vi
एव एव pos=i
भवता भवत् pos=a,g=m,c=3,n=s
तपस्यते तपस्य् pos=va,g=m,c=4,n=s,f=part
pos=i
आयुधानि आयुध pos=n,g=n,c=2,n=p
दधते धा pos=va,g=m,c=4,n=s,f=part
मुमुक्षवः मुमुक्षु pos=a,g=m,c=1,n=p
प्राप्स्यते प्राप् pos=v,p=3,n=s,l=lrt
pos=i
सकलम् सकल pos=a,g=n,c=1,n=s
महीभृता महीभृत् pos=n,g=m,c=3,n=s
संगतेन संगम् pos=va,g=m,c=3,n=s,f=part
तपसः तपस् pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s