Original

चञ्चलं वसु नितान्तम् उन्नता मेदिनीम् अपि हरन्त्य् अरातयः ।भूधरस्थिरम् उपेयम् आगतं मावमंस्त सुहृदं महीपतिम् ॥

Segmented

चञ्चलम् वसु नितान्तम् उन्नता मेदिनीम् अपि हरन्त्य् अरातयः भूधर-ष्ठिरम् उपेयम् आगतम् मा अवमंस्त सुहृदम् महीपतिम्

Analysis

Word Lemma Parse
चञ्चलम् चञ्चल pos=a,g=n,c=2,n=s
वसु वसु pos=n,g=n,c=2,n=s
नितान्तम् नितान्त pos=a,g=n,c=2,n=s
उन्नता उन्नम् pos=va,g=m,c=1,n=p,f=part
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
अपि अपि pos=i
हरन्त्य् हृ pos=v,p=3,n=p,l=lat
अरातयः अराति pos=n,g=m,c=1,n=p
भूधर भूधर pos=n,comp=y
ष्ठिरम् स्थिर pos=a,g=m,c=2,n=s
उपेयम् उपे pos=va,g=m,c=2,n=s,f=krtya
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
मा मा pos=i
अवमंस्त अवमन् pos=v,p=3,n=s,l=lun_unaug
सुहृदम् सुहृद् pos=n,g=m,c=2,n=s
महीपतिम् महीपति pos=n,g=m,c=2,n=s