Original

लभ्यम् एकसुकृतेन दुर्लभा रक्षितारम् असुरक्ष्यभूतयः ।स्वन्तम् अन्तविरसा जिगीषतां मित्रलाभम् अनु लाभसम्पदः ॥

Segmented

लभ्यम् एक-सुकृतेन दुर्लभा रक्षितारम् अ सु रक्ष्-भूतयः सु अन्तम् अन्त-विरस जिगीषताम् मित्र-लाभम् अनु लाभ-सम्पदः

Analysis

Word Lemma Parse
लभ्यम् लभ् pos=va,g=m,c=2,n=s,f=krtya
एक एक pos=n,comp=y
सुकृतेन सुकृत pos=n,g=n,c=3,n=s
दुर्लभा दुर्लभ pos=a,g=f,c=1,n=p
रक्षितारम् रक्षितृ pos=a,g=m,c=2,n=s
pos=i
सु सु pos=i
रक्ष् रक्ष् pos=va,comp=y,f=krtya
भूतयः भूति pos=n,g=f,c=1,n=p
सु सु pos=i
अन्तम् अन्त pos=n,g=m,c=2,n=s
अन्त अन्त pos=n,comp=y
विरस विरस pos=a,g=f,c=1,n=p
जिगीषताम् जिगीष् pos=va,g=m,c=6,n=p,f=part
मित्र मित्र pos=n,comp=y
लाभम् लाभ pos=n,g=m,c=2,n=s
अनु अनु pos=i
लाभ लाभ pos=n,comp=y
सम्पदः सम्पद् pos=n,g=f,c=1,n=p