Original

मित्रम् इष्टम् उपकारि संशये मेदिनीपतिर् अयं तथा च ते ।तं विरोध्य भवता निरासि मा सज्जनैकवसतिः कृतज्ञता ॥

Segmented

मित्रम् इष्टम् उपकारि संशये मेदिनीपतिः अयम् तथा च ते तम् विरोध्य भवता निरासि सत्-जन-एक-वसतिः कृतज्ञ-ता

Analysis

Word Lemma Parse
मित्रम् मित्र pos=n,g=n,c=1,n=s
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
उपकारि उपकारिन् pos=a,g=n,c=1,n=s
संशये संशय pos=n,g=m,c=7,n=s
मेदिनीपतिः मेदिनीपति pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
तथा तथा pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
विरोध्य विरोधय् pos=vi
भवता भवत् pos=a,g=m,c=3,n=s
निरासि मा pos=i
सत् सत् pos=a,comp=y
जन जन pos=n,comp=y
एक एक pos=n,comp=y
वसतिः वसति pos=n,g=f,c=1,n=s
कृतज्ञ कृतज्ञ pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s