Original

को न्व् इमं हरितुरङ्गम् आयुधस्थेयसीं दधतम् अङ्गसंहतिम् ।वेगवत्तरमृते चमूपतेर् हन्तुम् अर्हति शरेण दंष्ट्रिणम् ॥

Segmented

को न्व् इमम् हरि-तुरङ्गम् आयुध-स्थेयस् दधतम् अङ्ग-संहतिम् वेगवत्तरम् ऋते चमू-पत्युः हन्तुम् अर्हति शरेण दंष्ट्रिणम्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
न्व् नु pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
हरि हरि pos=a,comp=y
तुरङ्गम् तुरंग pos=n,g=m,c=2,n=s
आयुध आयुध pos=n,comp=y
स्थेयस् स्थेयस् pos=a,g=f,c=2,n=s
दधतम् धा pos=va,g=m,c=2,n=s,f=part
अङ्ग अङ्ग pos=n,comp=y
संहतिम् संहति pos=n,g=f,c=2,n=s
वेगवत्तरम् वेगवत्तर pos=a,g=m,c=2,n=s
ऋते ऋते pos=i
चमू चमू pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
हन्तुम् हन् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
शरेण शर pos=n,g=m,c=3,n=s
दंष्ट्रिणम् दंष्ट्रिन् pos=n,g=m,c=2,n=s