Original

अथवैष कृतज्ञयेव पूर्वं भृशम् आसेवितया रुषा न मुक्तः ।अवधूय विरोधिनीः किम् आरान् मृगजातीर् अभियाति मां जवेन ॥

Segmented

अथवा एष कृतज्ञया इव पूर्वम् भृशम् आसेवितया रुषा न मुक्तः अवधूय विरोधिनीः किम् आरान् मृग-जातीः अभियाति माम् जवेन

Analysis

Word Lemma Parse
अथवा अथवा pos=i
एष एतद् pos=n,g=m,c=1,n=s
कृतज्ञया कृतज्ञ pos=a,g=f,c=3,n=s
इव इव pos=i
पूर्वम् पूर्वम् pos=i
भृशम् भृशम् pos=i
आसेवितया आसेव् pos=va,g=f,c=3,n=s,f=part
रुषा रुष् pos=n,g=f,c=3,n=s
pos=i
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
अवधूय अवधू pos=vi
विरोधिनीः विरोधिन् pos=a,g=f,c=2,n=p
किम् किम् pos=i
आरान् आरात् pos=i
मृग मृग pos=n,comp=y
जातीः जाति pos=n,g=f,c=2,n=p
अभियाति अभिया pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
जवेन जव pos=n,g=m,c=3,n=s