Original

दुर्वचं तद् अथ मा स्म भून् मृगस् त्वाव् असौ यद् अकरिष्यद् ओजसा ।नैनम् आशु यदि वाहिनीपतिः प्रत्यपत्स्यत शितेन पत्त्रिणा ॥

Segmented

दुर्वचम् तद् अथ मा स्म भून् मृगस् त्वाव् असौ यद् अकरिष्यद् न एनम् आशु यदि वाहिनीपतिः प्रत्यपत्स्यत शितेन पत्त्रिणा

Analysis

Word Lemma Parse
दुर्वचम् दुर्वच pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अथ अथ pos=i
मा मा pos=i
स्म स्म pos=i
भून् भू pos=v,p=3,n=s,l=lun_unaug
मृगस् मृग pos=n,g=m,c=1,n=s
त्वाव् अदस् pos=n,g=m,c=1,n=s
असौ यद् pos=n,g=n,c=2,n=s
यद् कृ pos=v,p=3,n=s,l=lrn
अकरिष्यद् ओजस् pos=n,g=n,c=3,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
आशु आशु pos=i
यदि यदि pos=i
वाहिनीपतिः वाहिनीपति pos=n,g=m,c=1,n=s
प्रत्यपत्स्यत प्रतिपद् pos=v,p=3,n=s,l=lrn
शितेन शा pos=va,g=m,c=3,n=s,f=part
पत्त्रिणा पत्त्रिन् pos=n,g=m,c=3,n=s