Original

अन्यदोषम् इव सः स्वकं गुणं ख्यापयेत् कथम् अधृष्टताजडः ।उच्यते स खलु कार्यवत्तया धिग् विभिन्नबुधसेतुम् अर्थिताम् ॥

Segmented

अन्य-दोषम् इव सः स्वकम् गुणम् ख्यापयेत् कथम् अधृष्ट-ता-जडः उच्यते स खलु कार्यवत्-तया धिग् विभिद्-बुध-सेतुम् अर्थि-ताम्

Analysis

Word Lemma Parse
अन्य अन्य pos=n,comp=y
दोषम् दोष pos=n,g=m,c=2,n=s
इव इव pos=i
सः तद् pos=n,g=m,c=1,n=s
स्वकम् स्वक pos=a,g=m,c=2,n=s
गुणम् गुण pos=n,g=m,c=2,n=s
ख्यापयेत् ख्यापय् pos=v,p=3,n=s,l=vidhilin
कथम् कथम् pos=i
अधृष्ट अधृष्ट pos=a,comp=y
ता ता pos=n,comp=y
जडः जड pos=a,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
खलु खलु pos=i
कार्यवत् कार्यवत् pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
धिग् धिक् pos=i
विभिद् विभिद् pos=va,comp=y,f=part
बुध बुध pos=n,comp=y
सेतुम् सेतु pos=n,g=f,c=2,n=s
अर्थि अर्थिन् pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s