Original

संततं निशमयन्त उत्सुका यैः प्रयान्ति मुदम् अस्य सूरयः ।कीर्तितानि हसिते ऽपि तानि यं व्रीडयन्ति चरितानि मानिनम् ॥

Segmented

संततम् निशमयन्त उत्सुका यैः प्रयान्ति मुदम् अस्य सूरयः कीर्तितानि हसिते ऽपि तानि यम् व्रीडयन्ति चरितानि मानिनम्

Analysis

Word Lemma Parse
संततम् संततम् pos=i
निशमयन्त निशमय् pos=va,g=m,c=1,n=p,f=part
उत्सुका उत्सुक pos=a,g=m,c=1,n=p
यैः यद् pos=n,g=m,c=3,n=p
प्रयान्ति प्रया pos=v,p=3,n=p,l=lat
मुदम् मुद् pos=n,g=f,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
सूरयः सूरि pos=n,g=m,c=1,n=p
कीर्तितानि कीर्तय् pos=va,g=n,c=1,n=p,f=part
हसिते हसित pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
तानि तद् pos=n,g=n,c=1,n=p
यम् यद् pos=n,g=m,c=2,n=s
व्रीडयन्ति व्रीडय् pos=v,p=3,n=p,l=lat
चरितानि चरित pos=n,g=n,c=1,n=p
मानिनम् मानिन् pos=a,g=m,c=2,n=s