Original

अन्यदीयविशिखे न केवलं निःस्पृहस्य भवितव्यम् आहृते ।निघ्नतः परनिबर्हितं मृगं व्रीडितव्यम् अपि ते सचेतसः ॥

Segmented

अन्यदीय-विशिखे न केवलम् निःस्पृहस्य भवितव्यम् आहृते निघ्नतः पर-निबर्हितम् मृगम् व्रीडितव्यम् अपि ते स चेतसः

Analysis

Word Lemma Parse
अन्यदीय अन्यदीय pos=a,comp=y
विशिखे विशिख pos=n,g=m,c=7,n=s
pos=i
केवलम् केवलम् pos=i
निःस्पृहस्य निःस्पृह pos=a,g=m,c=6,n=s
भवितव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
आहृते आहृ pos=va,g=m,c=7,n=s,f=part
निघ्नतः निहन् pos=va,g=m,c=6,n=s,f=part
पर पर pos=n,comp=y
निबर्हितम् निबर्हय् pos=va,g=m,c=2,n=s,f=part
मृगम् मृग pos=n,g=m,c=2,n=s
व्रीडितव्यम् व्रीड् pos=va,g=n,c=1,n=s,f=krtya
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
pos=i
चेतसः चेतस् pos=n,g=m,c=6,n=s