Original

नूनम् अत्रभवतः शराकृतिं सर्वथायम् अनुयाति सायकः ।सो ऽयम् इत्य् अनुपपन्नसंशयः कारितस् त्वम् अपथे पदं यया ॥

Segmented

नूनम् अत्रभवतः शर-आकृतिम् सर्वथा अयम् अनुयाति सायकः सो ऽयम् इत्य् अनुपपन्न-संशयः कारितस् त्वम् अपथे पदम् यया

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
अत्रभवतः अत्रभवत् pos=a,g=m,c=6,n=s
शर शर pos=n,comp=y
आकृतिम् आकृति pos=n,g=f,c=2,n=s
सर्वथा सर्वथा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अनुयाति अनुया pos=v,p=3,n=s,l=lat
सायकः सायक pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इत्य् इति pos=i
अनुपपन्न अनुपपन्न pos=a,comp=y
संशयः संशय pos=n,g=m,c=1,n=s
कारितस् कारय् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
अपथे अपथ pos=n,g=n,c=7,n=s
पदम् पद pos=n,g=n,c=1,n=s
यया यद् pos=n,g=f,c=3,n=s