Original

तिष्ठतां तपसि पुण्यम् आसजन् सम्पदो ऽनुगुणयन् सुखैषिणाम् ।योगिनां परिणमन् विमुक्तये केन नास्तु विनयः सतां प्रियः ॥

Segmented

तिष्ठताम् तपसि पुण्यम् आसजन् सम्पदो ऽनुगुणयन् सुख-एषिणाम् योगिनाम् परिणमन् विमुक्तये केन न अस्तु विनयः सताम् प्रियः

Analysis

Word Lemma Parse
तिष्ठताम् स्था pos=va,g=m,c=6,n=p,f=part
तपसि तपस् pos=n,g=n,c=7,n=s
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
आसजन् आसञ्ज् pos=va,g=m,c=1,n=s,f=part
सम्पदो सम्पद् pos=n,g=f,c=2,n=p
ऽनुगुणयन् अनुगुणय् pos=va,g=m,c=1,n=s,f=part
सुख सुख pos=n,comp=y
एषिणाम् एषिन् pos=a,g=m,c=6,n=p
योगिनाम् योगिन् pos=n,g=m,c=6,n=p
परिणमन् परिणम् pos=va,g=m,c=1,n=s,f=part
विमुक्तये विमुक्ति pos=n,g=f,c=4,n=s
केन केन pos=i
pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
विनयः विनय pos=n,g=m,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p
प्रियः प्रिय pos=a,g=m,c=1,n=s