Original

स्मर्यते तनुभृतां सनातनं न्याय्यम् आचरितम् उत्तमैर् नृभिः ।ध्वंसते यदि भवादृशस् ततः कः प्रयातु वद तेन वर्त्मना ॥

Segmented

स्मर्यते तनुभृताम् सनातनम् न्याय्यम् आचरितम् उत्तमैः नृभिः ध्वंसते यदि भवादृशस् ततः कः प्रयातु वद तेन वर्त्मना

Analysis

Word Lemma Parse
स्मर्यते स्मृ pos=v,p=3,n=s,l=lat
तनुभृताम् तनुभृत् pos=n,g=m,c=6,n=p
सनातनम् सनातन pos=a,g=n,c=1,n=s
न्याय्यम् न्याय्य pos=a,g=n,c=1,n=s
आचरितम् आचर् pos=va,g=n,c=1,n=s,f=part
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
नृभिः नृ pos=n,g=m,c=3,n=p
ध्वंसते ध्वंस् pos=v,p=3,n=s,l=lat
यदि यदि pos=i
भवादृशस् भवादृश pos=a,g=m,c=1,n=s
ततः ततस् pos=i
कः pos=n,g=m,c=1,n=s
प्रयातु प्रया pos=v,p=3,n=s,l=lot
वद वद् pos=v,p=2,n=s,l=lot
तेन तद् pos=n,g=n,c=3,n=s
वर्त्मना वर्त्मन् pos=n,g=n,c=3,n=s