Original

ह्रेपयन्न् अहिमतेजसं त्विषा स त्वम् इत्थम् उपपन्नपौरुषः ।हर्तुम् अर्हसि वराहभेदिनं नैनम् अस्मदधिपस्य सायकम् ॥

Segmented

ह्रेपयन्न् अ हिम-तेजसम् त्विषा स त्वम् इत्थम् उपपद्-पौरुषः हर्तुम् अर्हसि वराह-भेदिनम् न एनम् मद्-अधिपस्य सायकम्

Analysis

Word Lemma Parse
ह्रेपयन्न् ह्रेपय् pos=va,g=m,c=1,n=s,f=part
pos=i
हिम हिम pos=a,comp=y
तेजसम् तेजस् pos=n,g=m,c=2,n=s
त्विषा त्विष् pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इत्थम् इत्थम् pos=i
उपपद् उपपद् pos=va,comp=y,f=part
पौरुषः पौरुष pos=n,g=m,c=1,n=s
हर्तुम् हृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
वराह वराह pos=n,comp=y
भेदिनम् भेदिन् pos=a,g=m,c=2,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
मद् मद् pos=n,comp=y
अधिपस्य अधिप pos=n,g=m,c=6,n=s
सायकम् सायक pos=n,g=m,c=2,n=s