Original

विस्मयः क इव वा जयश्रिया नैव मुक्तिर् अपि ते दवीयसी ।ईप्सितस्य न भवेद् उपाश्रयः कस्य निर्जितरजस्तमोगुणः ॥

Segmented

विस्मयः क इव वा जय-श्रिया न एव मुक्तिः अपि ते दवीयसी ईप्सितस्य न भवेद् उपाश्रयः कस्य निर्जित-रजः-तमः-गुणः

Analysis

Word Lemma Parse
विस्मयः विस्मय pos=n,g=m,c=1,n=s
pos=n,g=m,c=1,n=s
इव इव pos=i
वा वा pos=i
जय जय pos=n,comp=y
श्रिया श्री pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
मुक्तिः मुक्ति pos=n,g=f,c=1,n=s
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
दवीयसी दवीयस् pos=a,g=f,c=1,n=s
ईप्सितस्य ईप्सय् pos=va,g=m,c=6,n=s,f=part
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
उपाश्रयः उपाश्रय pos=n,g=m,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
निर्जित निर्जि pos=va,comp=y,f=part
रजः रजस् pos=n,comp=y
तमः तमस् pos=n,comp=y
गुणः गुण pos=n,g=m,c=1,n=s