Original

इह वीतभयास् तपोनुभावाज् जहति व्यालमृगाः परेषु वृत्तिम् ।मयि तां सुतराम् अयं विधत्ते विकृतिः किं नु भवेद् इयं नु माया ॥

Segmented

इह वीत-भयाः तपः-अनुभावात् जहति व्याल-मृगाः परेषु वृत्तिम् मयि ताम् सुतराम् अयम् विधत्ते विकृतिः किम् नु भवेद् इयम् नु माया

Analysis

Word Lemma Parse
इह इह pos=i
वीत वी pos=va,comp=y,f=part
भयाः भय pos=n,g=m,c=1,n=p
तपः तपस् pos=n,comp=y
अनुभावात् अनुभाव pos=n,g=m,c=5,n=s
जहति हा pos=v,p=3,n=s,l=lat
व्याल व्याल pos=n,comp=y
मृगाः मृग pos=n,g=m,c=1,n=p
परेषु पर pos=n,g=m,c=7,n=p
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
मयि मद् pos=n,g=,c=7,n=s
ताम् तद् pos=n,g=f,c=2,n=s
सुतराम् सुतराम् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
विधत्ते विधा pos=v,p=3,n=s,l=lat
विकृतिः विकृति pos=n,g=f,c=1,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इयम् इदम् pos=n,g=f,c=1,n=s
नु नु pos=i
माया माया pos=n,g=f,c=1,n=s