Original

तापसो ऽपि विभुताम् उपेयिवान् आस्पदं त्वम् असि सर्वसम्पदाम् ।दृश्यते हि भवतो विना जनैर् अन्वितस्य सचिवैर् इव द्युतिः ॥

Segmented

तापसो ऽपि विभु-ताम् उपेयिवान् आस्पदम् त्वम् असि सर्व-संपदाम् दृश्यते हि भवतो विना जनैः अन्वितस्य सचिवैः इव द्युतिः

Analysis

Word Lemma Parse
तापसो तापस pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
विभु विभु pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
उपेयिवान् उपे pos=va,g=m,c=1,n=s,f=part
आस्पदम् आस्पद pos=n,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
सर्व सर्व pos=n,comp=y
संपदाम् सम्पद् pos=n,g=f,c=6,n=p
दृश्यते दृश् pos=v,p=3,n=s,l=lat
हि हि pos=i
भवतो भवत् pos=a,g=m,c=6,n=s
विना विना pos=i
जनैः जन pos=n,g=m,c=3,n=p
अन्वितस्य अन्वित pos=a,g=m,c=6,n=s
सचिवैः सचिव pos=n,g=m,c=3,n=p
इव इव pos=i
द्युतिः द्युति pos=n,g=f,c=1,n=s