Original

दीपितस् त्वम् अनुभावसम्पदा गौरवेण लघयन् महीभृतः ।राजसे मुनिर् अपीह कारयन्न् आधिपत्यम् इव शातमन्यवम् ॥

Segmented

दीपितस् त्वम् अनुभाव-संपदा गौरवेण लङ्घयन् महीभृतः राजसे मुनिः अपि इह कारयन्न् आधिपत्यम् इव शातमन्यवम्

Analysis

Word Lemma Parse
दीपितस् दीपय् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
अनुभाव अनुभाव pos=n,comp=y
संपदा सम्पद् pos=n,g=f,c=3,n=s
गौरवेण गौरव pos=n,g=n,c=3,n=s
लङ्घयन् लङ्घय् pos=va,g=m,c=1,n=s,f=part
महीभृतः महीभृत् pos=n,g=m,c=2,n=p
राजसे राज् pos=v,p=2,n=s,l=lat
मुनिः मुनि pos=n,g=m,c=1,n=s
अपि अपि pos=i
इह इह pos=i
कारयन्न् कारय् pos=va,g=m,c=1,n=s,f=part
आधिपत्यम् आधिपत्य pos=n,g=n,c=2,n=s
इव इव pos=i
शातमन्यवम् शातमन्यव pos=a,g=n,c=2,n=s