Original

शान्तता विनययोगि मानसं भूरिधाम विमलं तपः श्रुतम् ।प्राह ते नु सदृशी दिवौकसाम् अन्ववायम् अवदातम् आकृतिः ॥

Segmented

शान्त-ता विनय-योगिन् मानसम् भूरि-धाम विमलम् तपः श्रुतम् प्राह ते नु सदृशी दिवौकसाम् अन्ववायम् अवदातम् आकृतिः

Analysis

Word Lemma Parse
शान्त शम् pos=va,comp=y,f=part
ता ता pos=n,g=f,c=1,n=s
विनय विनय pos=n,comp=y
योगिन् योगिन् pos=a,g=n,c=1,n=s
मानसम् मानस pos=n,g=n,c=1,n=s
भूरि भूरि pos=n,comp=y
धाम धामन् pos=n,g=n,c=1,n=s
विमलम् विमल pos=a,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
श्रुतम् श्रुत pos=n,g=n,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
ते त्वद् pos=n,g=,c=6,n=s
नु नु pos=i
सदृशी सदृश pos=a,g=f,c=1,n=s
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
अन्ववायम् अन्ववाय pos=n,g=m,c=2,n=s
अवदातम् अवदात pos=a,g=m,c=2,n=s
आकृतिः आकृति pos=n,g=f,c=1,n=s