Original

स प्रयुज्य तनये महीपतेर् आत्मजातिसदृशीं किलानतिम् ।सान्त्वपूर्वम् अभिनीतिहेतुकं वक्तुम् इत्थम् उपचक्रमे वचः ॥

Segmented

स प्रयुज्य तनये महीपतेः आत्म-जाति-सदृशीम् किल आनतिम् सान्त्व-पूर्वम् अभिनीति-हेतुकम् वक्तुम् इत्थम् उपचक्रमे वचः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रयुज्य प्रयुज् pos=vi
तनये तनय pos=n,g=m,c=7,n=s
महीपतेः महीपति pos=n,g=m,c=6,n=s
आत्म आत्मन् pos=n,comp=y
जाति जाति pos=n,comp=y
सदृशीम् सदृश pos=a,g=f,c=2,n=s
किल किल pos=i
आनतिम् आनति pos=n,g=f,c=2,n=s
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
अभिनीति अभिनीति pos=n,comp=y
हेतुकम् हेतुक pos=a,g=n,c=2,n=s
वक्तुम् वच् pos=vi
इत्थम् इत्थम् pos=i
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit
वचः वचस् pos=n,g=n,c=2,n=s