Original

तत्र कार्मुकभृतं महाभुजः पश्यति स्म सहसा वनेचरम् ।संनिकाशयितुम् अग्रतः स्थितं शासनं कुसुमचापविद्विषः ॥

Segmented

तत्र कार्मुक-भृतम् महा-भुजः पश्यति स्म सहसा वनेचरम् संनिकाशयितुम् अग्रतः स्थितम् शासनम् कुसुम-चाप-विद्विषः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
कार्मुक कार्मुक pos=n,comp=y
भृतम् भृत् pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
सहसा सहसा pos=i
वनेचरम् वनेचर pos=a,g=m,c=2,n=s
संनिकाशयितुम् संनिकाशय् pos=vi
अग्रतः अग्रतस् pos=i
स्थितम् स्था pos=va,g=n,c=2,n=s,f=part
शासनम् शासन pos=n,g=n,c=2,n=s
कुसुम कुसुम pos=n,comp=y
चाप चाप pos=n,comp=y
विद्विषः विद्विष् pos=a,g=m,c=6,n=s