Original

स समुद्धरता विचिन्त्य तेन स्वरुचं कीर्तिम् इवोत्तमां दधानः ।अनुयुक्त इव स्ववार्तम् उच्चैः परिरेभे नु भृशं विलोचनाभ्याम् ॥

Segmented

स समुद्धरता विचिन्त्य तेन स्व-रुचम् कीर्तिम् इव उत्तमाम् दधानः अनुयुक्त इव स्व-वार्त्तम् उच्चैः परिरेभे नु भृशम् विलोचनाभ्याम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
समुद्धरता समुद्धृ pos=va,g=m,c=3,n=s,f=part
विचिन्त्य विचिन्तय् pos=vi
तेन तद् pos=n,g=m,c=3,n=s
स्व स्व pos=a,comp=y
रुचम् रुच् pos=n,g=f,c=2,n=s
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
इव इव pos=i
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s
दधानः धा pos=va,g=m,c=1,n=s,f=part
अनुयुक्त अनुयुज् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
स्व स्व pos=a,comp=y
वार्त्तम् वार्त्ता pos=n,g=m,c=2,n=s
उच्चैः उच्चैस् pos=i
परिरेभे परिरभ् pos=v,p=3,n=s,l=lit
नु नु pos=i
भृशम् भृशम् pos=i
विलोचनाभ्याम् विलोचन pos=n,g=n,c=3,n=d