Original

उपकार इवासति प्रयुक्तः स्थितिम् अप्राप्य मृगे गतः प्रणाशम् ।कृतशक्तिर् अवाङ्मुखो गुरुत्वाज् जनितव्रीड इवात्मपौरुषेण ॥

Segmented

उपकार इव असति प्रयुक्तः स्थितिम् अ प्राप्य मृगे गतः प्रणाशम् कृत-शक्तिः अवाङ्मुखो गुरु-त्वात् जनित-व्रीडः इव आत्म-पौरुषेण

Analysis

Word Lemma Parse
उपकार उपकार pos=n,g=m,c=7,n=s
इव इव pos=i
असति असत् pos=a,g=m,c=7,n=s
प्रयुक्तः प्रयुज् pos=va,g=m,c=1,n=s,f=part
स्थितिम् स्थिति pos=n,g=f,c=2,n=s
pos=i
प्राप्य प्राप् pos=vi
मृगे मृग pos=n,g=m,c=7,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
प्रणाशम् प्रणाश pos=n,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
शक्तिः शक्ति pos=n,g=m,c=1,n=s
अवाङ्मुखो अवाङ्मुख pos=a,g=m,c=1,n=s
गुरु गुरु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
जनित जनय् pos=va,comp=y,f=part
व्रीडः व्रीडा pos=n,g=m,c=1,n=s
इव इव pos=i
आत्म आत्मन् pos=n,comp=y
पौरुषेण पौरुष pos=n,g=n,c=3,n=s