Original

स्फुटपौरुषम् आपपात पार्थस् तम् अथ प्राज्यशरः शरं जिघृक्षुः ।न तथा कृतवेदिनां करिष्यन् प्रियताम् एति यथा कृतावदानः ॥

Segmented

स्फुट-पौरुषम् आपपात पार्थस् तम् अथ प्राज्य-शरः शरम् जिघृक्षुः न तथा कृतवेदिनाम् करिष्यन् प्रिय-ताम् एति यथा कृत-अवदानः

Analysis

Word Lemma Parse
स्फुट स्फुट pos=a,comp=y
पौरुषम् पौरुष pos=n,g=m,c=2,n=s
आपपात आपत् pos=v,p=3,n=s,l=lit
पार्थस् पार्थ pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अथ अथ pos=i
प्राज्य प्राज्य pos=a,comp=y
शरः शर pos=n,g=m,c=1,n=s
शरम् शर pos=n,g=m,c=2,n=s
जिघृक्षुः जिघृक्षु pos=a,g=m,c=1,n=s
pos=i
तथा तथा pos=i
कृतवेदिनाम् कृतवेदिन् pos=a,g=m,c=6,n=p
करिष्यन् कृ pos=va,g=m,c=1,n=s,f=part
प्रिय प्रिय pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
एति pos=v,p=3,n=s,l=lat
यथा यथा pos=i
कृत कृ pos=va,comp=y,f=part
अवदानः अवदान pos=n,g=m,c=1,n=s