Original

स गतः क्षितिम् उष्णशोणितार्द्रः खुरदंष्ट्राग्रनिपातदारिताश्मा ।असुभिः क्षणम् ईक्षितेन्द्रसूनिर् विहितामर्षगुरुध्वनिर् निरासे ॥

Segmented

स गतः क्षितिम् उष्ण-शोणित-आर्द्रः खुर-दंष्ट्र-अग्र-निपात-दारित-अश्मा असुभिः क्षणम् ईक्षित-इन्द्रसूनुः विहित-अमर्ष-गुरु-ध्वनिः निरासे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
उष्ण उष्ण pos=a,comp=y
शोणित शोणित pos=n,comp=y
आर्द्रः आर्द्र pos=a,g=m,c=1,n=s
खुर खुर pos=n,comp=y
दंष्ट्र दंष्ट्र pos=n,comp=y
अग्र अग्र pos=n,comp=y
निपात निपात pos=n,comp=y
दारित दारय् pos=va,comp=y,f=part
अश्मा अश्मन् pos=n,g=m,c=1,n=s
असुभिः असु pos=n,g=m,c=3,n=p
क्षणम् क्षण pos=n,g=m,c=2,n=s
ईक्षित ईक्ष् pos=va,comp=y,f=part
इन्द्रसूनुः इन्द्रसूनु pos=n,g=m,c=1,n=s
विहित विधा pos=va,comp=y,f=part
अमर्ष अमर्ष pos=n,comp=y
गुरु गुरु pos=a,comp=y
ध्वनिः ध्वनि pos=n,g=m,c=1,n=s
निरासे निरस् pos=v,p=3,n=s,l=lit