Original

अथ दीर्घतमं तमः प्रवेक्ष्यन् सहसा रुग्ण्रयः स सम्भ्रमेण ।निपतन्तम् इवोष्णरश्मिम् उर्व्यां वलयीभूततरुं धरां च मेने ॥

Segmented

अथ दीर्घतमम् तमः प्रवेक्ष्यन् सहसा रुग्ण-रयः स सम्भ्रमेण निपतन्तम् इव उष्णरश्मि उर्व्याम् वलयीभू-तरुम् धराम् च मेने

Analysis

Word Lemma Parse
अथ अथ pos=i
दीर्घतमम् दीर्घतम pos=a,g=n,c=2,n=s
तमः तमस् pos=n,g=n,c=2,n=s
प्रवेक्ष्यन् प्रविश् pos=va,g=m,c=1,n=s,f=part
सहसा सहसा pos=i
रुग्ण रुज् pos=va,comp=y,f=part
रयः रय pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सम्भ्रमेण सम्भ्रम pos=n,g=m,c=3,n=s
निपतन्तम् निपत् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
उष्णरश्मि उष्णरश्मि pos=n,g=m,c=2,n=s
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
वलयीभू वलयीभू pos=va,comp=y,f=part
तरुम् तरु pos=n,g=f,c=2,n=s
धराम् धरा pos=n,g=f,c=2,n=s
pos=i
मेने मन् pos=v,p=3,n=s,l=lit