Original

घनपोत्रविदीर्णशालमूलो निबिडस्कन्धनिकाषरुग्णवप्रः ।अयम् एकचरो ऽभिवर्तते मां समरायेव समाजुहूषमाणः ॥

Segmented

घन-पोत्र-विदीर्ण-शाल-मूलः निबिड-स्कन्ध-निकाष-रुग्ण-वप्रः अयम् एकचरो ऽभिवर्तते माम् समराय इव समाजुहूषमाणः

Analysis

Word Lemma Parse
घन घन pos=n,comp=y
पोत्र पोत्र pos=n,comp=y
विदीर्ण विदृ pos=va,comp=y,f=part
शाल शाल pos=n,comp=y
मूलः मूल pos=n,g=m,c=1,n=s
निबिड निबिड pos=a,comp=y
स्कन्ध स्कन्ध pos=n,comp=y
निकाष निकाष pos=n,comp=y
रुग्ण रुज् pos=va,comp=y,f=part
वप्रः वप्र pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
एकचरो एकचर pos=a,g=m,c=1,n=s
ऽभिवर्तते अभिवृत् pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
समराय समर pos=n,g=m,c=4,n=s
इव इव pos=i
समाजुहूषमाणः समाजुहूष् pos=va,g=m,c=1,n=s,f=part