Original

स वृषध्वजसायकावभिन्नं जयहेतुः प्रतिकायम् एषणीयम् ।लघु साधयितुं शरः प्रसेहे विधिनेवार्थम् उदीरितं प्रयत्नः ॥

Segmented

स वृषध्वज-सायक-अवभिन्नम् जय-हेतुः प्रतिकायम् एषणीयम् लघु साधयितुम् शरः प्रसेहे विधिना इव अर्थम् उदीरितम् प्रयत्नः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वृषध्वज वृषध्वज pos=n,comp=y
सायक सायक pos=n,comp=y
अवभिन्नम् अवभिद् pos=va,g=m,c=2,n=s,f=part
जय जय pos=n,comp=y
हेतुः हेतु pos=n,g=m,c=1,n=s
प्रतिकायम् प्रतिकाय pos=n,g=m,c=2,n=s
एषणीयम् इष् pos=va,g=m,c=2,n=s,f=krtya
लघु लघु pos=a,g=n,c=2,n=s
साधयितुम् साधय् pos=vi
शरः शर pos=n,g=m,c=1,n=s
प्रसेहे प्रसह् pos=v,p=3,n=s,l=lit
विधिना विधि pos=n,g=m,c=3,n=s
इव इव pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उदीरितम् उदीरय् pos=va,g=m,c=2,n=s,f=part
प्रयत्नः प्रयत्न pos=n,g=m,c=1,n=s