Original

अविभावितनिष्क्रमप्रयाणः शमितायाम इवातिरंहसा सः ।सह पूर्वतरं नु चित्तवृत्तेर् अपतित्वा नु चकार लक्ष्यभेदम् ॥

Segmented

अ विभावय्-निष्क्रम-प्रयाणः शमित-आयामः इव अति रंहसा सः सह पूर्वतरम् नु चित्त-वृत्त्याः अ पतित्वा नु चकार लक्ष्य-भेदम्

Analysis

Word Lemma Parse
pos=i
विभावय् विभावय् pos=va,comp=y,f=part
निष्क्रम निष्क्रम pos=n,comp=y
प्रयाणः प्रयाण pos=n,g=m,c=1,n=s
शमित शमय् pos=va,comp=y,f=part
आयामः आयाम pos=n,g=m,c=1,n=s
इव इव pos=i
अति अति pos=i
रंहसा रंहस् pos=n,g=n,c=3,n=s
सः तद् pos=n,g=m,c=1,n=s
सह सह pos=i
पूर्वतरम् पूर्वतर pos=a,g=n,c=2,n=s
नु नु pos=i
चित्त चित्त pos=n,comp=y
वृत्त्याः वृत्ति pos=n,g=f,c=6,n=s
pos=i
पतित्वा पत् pos=vi
नु नु pos=i
चकार कृ pos=v,p=3,n=s,l=lit
लक्ष्य लक्ष्य pos=n,comp=y
भेदम् भेद pos=n,g=m,c=2,n=s