Original

परमास्त्रपरिग्रहोरुतेजः स्फुरदुल्काकृति विक्षिपन् वनेषु ।स जवेन पतन् परःशतानां पततां व्रात इवारवं वितेने ॥

Segmented

परम-अस्त्र-परिग्रह-उरु-तेजः स्फुरत्-उल्का-आकृति विक्षिपन् वनेषु स जवेन पतन् परःशतानाम् पतताम् व्रात इव आरवम् वितेने

Analysis

Word Lemma Parse
परम परम pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
परिग्रह परिग्रह pos=n,comp=y
उरु उरु pos=a,comp=y
तेजः तेजस् pos=n,g=n,c=2,n=s
स्फुरत् स्फुर् pos=va,comp=y,f=part
उल्का उल्का pos=n,comp=y
आकृति आकृति pos=n,g=n,c=2,n=s
विक्षिपन् विक्षिप् pos=va,g=m,c=1,n=s,f=part
वनेषु वन pos=n,g=n,c=7,n=p
तद् pos=n,g=m,c=1,n=s
जवेन जव pos=n,g=m,c=3,n=s
पतन् पत् pos=va,g=m,c=1,n=s,f=part
परःशतानाम् परःशत pos=a,g=m,c=6,n=p
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
व्रात व्रात pos=n,g=m,c=7,n=s
इव इव pos=i
आरवम् आरव pos=n,g=m,c=2,n=s
वितेने वितन् pos=v,p=3,n=s,l=lit