Original

सपदि प्रियरूपपर्वरेखः सितलोहाग्रनखः खम् आससाद ।कुपितान्तकतर्जनाङ्गुलिश्रीर् व्यथयन् प्राणभृतः कपिध्वजेषु ॥

Segmented

सपदि प्रिय-रूप-पर्व-रेखः सित-लोह-अग्र-नखः खम् आससाद कुपित-अन्तक-तर्जन-अङ्गुलि-श्रीः व्यथयन् प्राणभृतः कपिध्वजेषु

Analysis

Word Lemma Parse
सपदि सपदि pos=i
प्रिय प्रिय pos=a,comp=y
रूप रूप pos=n,comp=y
पर्व पर्वन् pos=n,comp=y
रेखः रेखा pos=n,g=m,c=1,n=s
सित सित pos=a,comp=y
लोह लोह pos=n,comp=y
अग्र अग्र pos=n,comp=y
नखः नख pos=n,g=m,c=1,n=s
खम् pos=n,g=n,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
कुपित कुप् pos=va,comp=y,f=part
अन्तक अन्तक pos=n,comp=y
तर्जन तर्जन pos=n,comp=y
अङ्गुलि अङ्गुलि pos=n,comp=y
श्रीः श्री pos=n,g=m,c=1,n=s
व्यथयन् व्यथय् pos=va,g=m,c=1,n=s,f=part
प्राणभृतः प्राणभृत् pos=a,g=m,c=2,n=p
कपिध्वजेषु कपिध्वज pos=n,g=m,c=7,n=p