Original

स तमालनिभे रिपौ सुराणां घननीहार इवाविषक्तवेगः ।भयविप्लुतम् ईक्षितो नभःस्थैर् जगतीं ग्राह इवापगां जगाहे ॥

Segmented

स तमाल-निभे रिपौ सुराणाम् घन-नीहारः इव अ विषक्त-वेगः भय-विप्लुतम् ईक्षितो नभः-स्थैः जगतीम् ग्राह इव आपगाम् जगाहे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तमाल तमाल pos=n,comp=y
निभे निभ pos=a,g=m,c=7,n=s
रिपौ रिपु pos=n,g=m,c=7,n=s
सुराणाम् सुर pos=n,g=m,c=6,n=p
घन घन pos=a,comp=y
नीहारः नीहार pos=n,g=m,c=1,n=s
इव इव pos=i
pos=i
विषक्त विषञ्ज् pos=va,comp=y,f=part
वेगः वेग pos=n,g=m,c=1,n=s
भय भय pos=n,comp=y
विप्लुतम् विप्लु pos=va,g=m,c=2,n=s,f=part
ईक्षितो ईक्ष् pos=va,g=m,c=1,n=s,f=part
नभः नभस् pos=n,comp=y
स्थैः स्थ pos=a,g=m,c=3,n=p
जगतीम् जगती pos=n,g=f,c=2,n=s
ग्राह ग्राह pos=n,g=m,c=1,n=s
इव इव pos=i
आपगाम् आपगा pos=n,g=f,c=2,n=s
जगाहे गाह् pos=v,p=3,n=s,l=lit