Original

अपयन् धनुषः शिवान्तिकस्थैर् विवरेसद्भिर् अभिख्यया जिहानः ।युगपद् ददृशे विशन् वराहं तदुपोढैश् च नभश्चरैः पृषत्कः ॥

Segmented

अपयन् धनुषः शिव-अन्तिक-स्थैः विवरेसद्भिः अभिख्यया युगपद् ददृशे विशन् वराहम् तद्-उपोढैः च नभः-चरैः पृषत्कः

Analysis

Word Lemma Parse
अपयन् अपे pos=va,g=m,c=1,n=s,f=part
धनुषः धनुस् pos=n,g=n,c=5,n=s
शिव शिव pos=n,comp=y
अन्तिक अन्तिक pos=n,comp=y
स्थैः स्थ pos=a,g=m,c=3,n=p
विवरेसद्भिः अभिख्या pos=n,g=f,c=3,n=s
अभिख्यया जिहान pos=a,g=m,c=1,n=s
युगपद् युगपद् pos=i
ददृशे दृश् pos=v,p=3,n=s,l=lit
विशन् विश् pos=va,g=m,c=1,n=s,f=part
वराहम् वराह pos=n,g=m,c=2,n=s
तद् तद् pos=n,comp=y
उपोढैः उपवह् pos=va,g=m,c=3,n=p,f=part
pos=i
नभः नभस् pos=n,comp=y
चरैः चर pos=a,g=m,c=3,n=p
पृषत्कः पृषत्क pos=n,g=m,c=1,n=s