Original

व्रजतो ऽस्य बृहत् पतत्त्रजन्मा कृततार्क्ष्योपनिपातवेगशङ्कः ।प्रतिनादमहान् महोरगाणां हृदयश्रोत्रभिद् उत्पपात नादः ॥

Segmented

व्रजतो ऽस्य बृहत्-पतत्र-जन्मा कृत-तार्क्ष्य-उपनिपात-वेग-शङ्कः प्रतिनाद-महान् महा-उरगानाम् हृदय-श्रोत्र-भिद् उत्पपात नादः

Analysis

Word Lemma Parse
व्रजतो व्रज् pos=va,g=m,c=6,n=s,f=part
ऽस्य इदम् pos=n,g=m,c=6,n=s
बृहत् बृहत् pos=a,comp=y
पतत्र पतत्र pos=n,comp=y
जन्मा जन्मन् pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
तार्क्ष्य तार्क्ष्य pos=n,comp=y
उपनिपात उपनिपात pos=n,comp=y
वेग वेग pos=n,comp=y
शङ्कः शङ्का pos=n,g=m,c=1,n=s
प्रतिनाद प्रतिनाद pos=n,comp=y
महान् महत् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
उरगानाम् उरग pos=n,g=m,c=6,n=p
हृदय हृदय pos=n,comp=y
श्रोत्र श्रोत्र pos=n,comp=y
भिद् भिद् pos=a,g=m,c=1,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
नादः नाद pos=n,g=m,c=1,n=s