Original

अथ दीपितवारिवाहवर्त्मा रववित्रासितवारणाद् अवार्यः ।निपपात जवादिषु पिनाकान् महतो ऽभ्राद् इव वैद्युतः कृशानुः ॥

Segmented

अथ दीपय्-वारिवाह-वर्त्मा रव-वित्रासय्-वारणात् अवार्यः निपपात जव-आदिषु पिनाकान् महतो ऽभ्राद् इव वैद्युतः कृशानुः

Analysis

Word Lemma Parse
अथ अथ pos=i
दीपय् दीपय् pos=va,comp=y,f=part
वारिवाह वारिवाह pos=n,comp=y
वर्त्मा वर्त्मन् pos=n,g=m,c=1,n=s
रव रव pos=n,comp=y
वित्रासय् वित्रासय् pos=va,comp=y,f=part
वारणात् वारण pos=n,g=m,c=5,n=s
अवार्यः अवार्य pos=a,g=m,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
जव जव pos=n,comp=y
आदिषु आदि pos=n,g=m,c=7,n=p
पिनाकान् पिनाक pos=n,g=m,c=5,n=s
महतो महत् pos=a,g=m,c=5,n=s
ऽभ्राद् अभ्र pos=n,g=n,c=5,n=s
इव इव pos=i
वैद्युतः वैद्युत pos=a,g=m,c=1,n=s
कृशानुः कृशानु pos=n,g=m,c=1,n=s